सुबन्तावली ?चतत्

Roma

पुमान्एकद्विबहु
प्रथमाचतन् चतन्तौ चतन्तः
सम्बोधनम्चतन् चतन्तौ चतन्तः
द्वितीयाचतन्तम् चतन्तौ चततः
तृतीयाचतता चतद्भ्याम् चतद्भिः
चतुर्थीचतते चतद्भ्याम् चतद्भ्यः
पञ्चमीचततः चतद्भ्याम् चतद्भ्यः
षष्ठीचततः चततोः चतताम्
सप्तमीचतति चततोः चतत्सु

समास चतत्

अव्यय ॰चतन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria