सुबन्तावली ?चतन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचतन्ती चतन्त्यौ चतन्त्यः
सम्बोधनम्चतन्ति चतन्त्यौ चतन्त्यः
द्वितीयाचतन्तीम् चतन्त्यौ चतन्तीः
तृतीयाचतन्त्या चतन्तीभ्याम् चतन्तीभिः
चतुर्थीचतन्त्यै चतन्तीभ्याम् चतन्तीभ्यः
पञ्चमीचतन्त्याः चतन्तीभ्याम् चतन्तीभ्यः
षष्ठीचतन्त्याः चतन्त्योः चतन्तीनाम्
सप्तमीचतन्त्याम् चतन्त्योः चतन्तीषु

समास चतन्ति चतन्ती

अव्यय ॰चतन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria