सुबन्तावली ?चतमाना

Roma

स्त्रीएकद्विबहु
प्रथमाचतमाना चतमाने चतमानाः
सम्बोधनम्चतमाने चतमाने चतमानाः
द्वितीयाचतमानाम् चतमाने चतमानाः
तृतीयाचतमानया चतमानाभ्याम् चतमानाभिः
चतुर्थीचतमानायै चतमानाभ्याम् चतमानाभ्यः
पञ्चमीचतमानायाः चतमानाभ्याम् चतमानाभ्यः
षष्ठीचतमानायाः चतमानयोः चतमानानाम्
सप्तमीचतमानायाम् चतमानयोः चतमानासु

अव्यय ॰चतमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria