Declension table of ?caskandāna

Deva

NeuterSingularDualPlural
Nominativecaskandānam caskandāne caskandānāni
Vocativecaskandāna caskandāne caskandānāni
Accusativecaskandānam caskandāne caskandānāni
Instrumentalcaskandānena caskandānābhyām caskandānaiḥ
Dativecaskandānāya caskandānābhyām caskandānebhyaḥ
Ablativecaskandānāt caskandānābhyām caskandānebhyaḥ
Genitivecaskandānasya caskandānayoḥ caskandānānām
Locativecaskandāne caskandānayoḥ caskandāneṣu

Compound caskandāna -

Adverb -caskandānam -caskandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria