Declension table of ?caryamāṇā

Deva

FeminineSingularDualPlural
Nominativecaryamāṇā caryamāṇe caryamāṇāḥ
Vocativecaryamāṇe caryamāṇe caryamāṇāḥ
Accusativecaryamāṇām caryamāṇe caryamāṇāḥ
Instrumentalcaryamāṇayā caryamāṇābhyām caryamāṇābhiḥ
Dativecaryamāṇāyai caryamāṇābhyām caryamāṇābhyaḥ
Ablativecaryamāṇāyāḥ caryamāṇābhyām caryamāṇābhyaḥ
Genitivecaryamāṇāyāḥ caryamāṇayoḥ caryamāṇānām
Locativecaryamāṇāyām caryamāṇayoḥ caryamāṇāsu

Adverb -caryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria