Declension table of ?caryamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | caryamāṇam | caryamāṇe | caryamāṇāni |
Vocative | caryamāṇa | caryamāṇe | caryamāṇāni |
Accusative | caryamāṇam | caryamāṇe | caryamāṇāni |
Instrumental | caryamāṇena | caryamāṇābhyām | caryamāṇaiḥ |
Dative | caryamāṇāya | caryamāṇābhyām | caryamāṇebhyaḥ |
Ablative | caryamāṇāt | caryamāṇābhyām | caryamāṇebhyaḥ |
Genitive | caryamāṇasya | caryamāṇayoḥ | caryamāṇānām |
Locative | caryamāṇe | caryamāṇayoḥ | caryamāṇeṣu |