Declension table of caryāmelāpakapradīpa

Deva

MasculineSingularDualPlural
Nominativecaryāmelāpakapradīpaḥ caryāmelāpakapradīpau caryāmelāpakapradīpāḥ
Vocativecaryāmelāpakapradīpa caryāmelāpakapradīpau caryāmelāpakapradīpāḥ
Accusativecaryāmelāpakapradīpam caryāmelāpakapradīpau caryāmelāpakapradīpān
Instrumentalcaryāmelāpakapradīpena caryāmelāpakapradīpābhyām caryāmelāpakapradīpaiḥ caryāmelāpakapradīpebhiḥ
Dativecaryāmelāpakapradīpāya caryāmelāpakapradīpābhyām caryāmelāpakapradīpebhyaḥ
Ablativecaryāmelāpakapradīpāt caryāmelāpakapradīpābhyām caryāmelāpakapradīpebhyaḥ
Genitivecaryāmelāpakapradīpasya caryāmelāpakapradīpayoḥ caryāmelāpakapradīpānām
Locativecaryāmelāpakapradīpe caryāmelāpakapradīpayoḥ caryāmelāpakapradīpeṣu

Compound caryāmelāpakapradīpa -

Adverb -caryāmelāpakapradīpam -caryāmelāpakapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria