Declension table of caryāgīti

Deva

FeminineSingularDualPlural
Nominativecaryāgītiḥ caryāgītī caryāgītayaḥ
Vocativecaryāgīte caryāgītī caryāgītayaḥ
Accusativecaryāgītim caryāgītī caryāgītīḥ
Instrumentalcaryāgītyā caryāgītibhyām caryāgītibhiḥ
Dativecaryāgītyai caryāgītaye caryāgītibhyām caryāgītibhyaḥ
Ablativecaryāgītyāḥ caryāgīteḥ caryāgītibhyām caryāgītibhyaḥ
Genitivecaryāgītyāḥ caryāgīteḥ caryāgītyoḥ caryāgītīnām
Locativecaryāgītyām caryāgītau caryāgītyoḥ caryāgītiṣu

Compound caryāgīti -

Adverb -caryāgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria