Declension table of caryācaryaviniścaya

Deva

MasculineSingularDualPlural
Nominativecaryācaryaviniścayaḥ caryācaryaviniścayau caryācaryaviniścayāḥ
Vocativecaryācaryaviniścaya caryācaryaviniścayau caryācaryaviniścayāḥ
Accusativecaryācaryaviniścayam caryācaryaviniścayau caryācaryaviniścayān
Instrumentalcaryācaryaviniścayena caryācaryaviniścayābhyām caryācaryaviniścayaiḥ caryācaryaviniścayebhiḥ
Dativecaryācaryaviniścayāya caryācaryaviniścayābhyām caryācaryaviniścayebhyaḥ
Ablativecaryācaryaviniścayāt caryācaryaviniścayābhyām caryācaryaviniścayebhyaḥ
Genitivecaryācaryaviniścayasya caryācaryaviniścayayoḥ caryācaryaviniścayānām
Locativecaryācaryaviniścaye caryācaryaviniścayayoḥ caryācaryaviniścayeṣu

Compound caryācaryaviniścaya -

Adverb -caryācaryaviniścayam -caryācaryaviniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria