Declension table of carya

Deva

MasculineSingularDualPlural
Nominativecaryaḥ caryau caryāḥ
Vocativecarya caryau caryāḥ
Accusativecaryam caryau caryān
Instrumentalcaryeṇa caryābhyām caryaiḥ caryebhiḥ
Dativecaryāya caryābhyām caryebhyaḥ
Ablativecaryāt caryābhyām caryebhyaḥ
Genitivecaryasya caryayoḥ caryāṇām
Locativecarye caryayoḥ caryeṣu

Compound carya -

Adverb -caryam -caryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria