Declension table of ?carvyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarvyamāṇā carvyamāṇe carvyamāṇāḥ
Vocativecarvyamāṇe carvyamāṇe carvyamāṇāḥ
Accusativecarvyamāṇām carvyamāṇe carvyamāṇāḥ
Instrumentalcarvyamāṇayā carvyamāṇābhyām carvyamāṇābhiḥ
Dativecarvyamāṇāyai carvyamāṇābhyām carvyamāṇābhyaḥ
Ablativecarvyamāṇāyāḥ carvyamāṇābhyām carvyamāṇābhyaḥ
Genitivecarvyamāṇāyāḥ carvyamāṇayoḥ carvyamāṇānām
Locativecarvyamāṇāyām carvyamāṇayoḥ carvyamāṇāsu

Adverb -carvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria