Declension table of ?carvyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarvyamāṇam carvyamāṇe carvyamāṇāni
Vocativecarvyamāṇa carvyamāṇe carvyamāṇāni
Accusativecarvyamāṇam carvyamāṇe carvyamāṇāni
Instrumentalcarvyamāṇena carvyamāṇābhyām carvyamāṇaiḥ
Dativecarvyamāṇāya carvyamāṇābhyām carvyamāṇebhyaḥ
Ablativecarvyamāṇāt carvyamāṇābhyām carvyamāṇebhyaḥ
Genitivecarvyamāṇasya carvyamāṇayoḥ carvyamāṇānām
Locativecarvyamāṇe carvyamāṇayoḥ carvyamāṇeṣu

Compound carvyamāṇa -

Adverb -carvyamāṇam -carvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria