Declension table of ?carvyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarvyamāṇaḥ carvyamāṇau carvyamāṇāḥ
Vocativecarvyamāṇa carvyamāṇau carvyamāṇāḥ
Accusativecarvyamāṇam carvyamāṇau carvyamāṇān
Instrumentalcarvyamāṇena carvyamāṇābhyām carvyamāṇaiḥ carvyamāṇebhiḥ
Dativecarvyamāṇāya carvyamāṇābhyām carvyamāṇebhyaḥ
Ablativecarvyamāṇāt carvyamāṇābhyām carvyamāṇebhyaḥ
Genitivecarvyamāṇasya carvyamāṇayoḥ carvyamāṇānām
Locativecarvyamāṇe carvyamāṇayoḥ carvyamāṇeṣu

Compound carvyamāṇa -

Adverb -carvyamāṇam -carvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria