Declension table of ?carvitavya

Deva

NeuterSingularDualPlural
Nominativecarvitavyam carvitavye carvitavyāni
Vocativecarvitavya carvitavye carvitavyāni
Accusativecarvitavyam carvitavye carvitavyāni
Instrumentalcarvitavyena carvitavyābhyām carvitavyaiḥ
Dativecarvitavyāya carvitavyābhyām carvitavyebhyaḥ
Ablativecarvitavyāt carvitavyābhyām carvitavyebhyaḥ
Genitivecarvitavyasya carvitavyayoḥ carvitavyānām
Locativecarvitavye carvitavyayoḥ carvitavyeṣu

Compound carvitavya -

Adverb -carvitavyam -carvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria