Declension table of ?carvitavya

Deva

MasculineSingularDualPlural
Nominativecarvitavyaḥ carvitavyau carvitavyāḥ
Vocativecarvitavya carvitavyau carvitavyāḥ
Accusativecarvitavyam carvitavyau carvitavyān
Instrumentalcarvitavyena carvitavyābhyām carvitavyaiḥ carvitavyebhiḥ
Dativecarvitavyāya carvitavyābhyām carvitavyebhyaḥ
Ablativecarvitavyāt carvitavyābhyām carvitavyebhyaḥ
Genitivecarvitavyasya carvitavyayoḥ carvitavyānām
Locativecarvitavye carvitavyayoḥ carvitavyeṣu

Compound carvitavya -

Adverb -carvitavyam -carvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria