Declension table of ?carvitavatī

Deva

FeminineSingularDualPlural
Nominativecarvitavatī carvitavatyau carvitavatyaḥ
Vocativecarvitavati carvitavatyau carvitavatyaḥ
Accusativecarvitavatīm carvitavatyau carvitavatīḥ
Instrumentalcarvitavatyā carvitavatībhyām carvitavatībhiḥ
Dativecarvitavatyai carvitavatībhyām carvitavatībhyaḥ
Ablativecarvitavatyāḥ carvitavatībhyām carvitavatībhyaḥ
Genitivecarvitavatyāḥ carvitavatyoḥ carvitavatīnām
Locativecarvitavatyām carvitavatyoḥ carvitavatīṣu

Compound carvitavati - carvitavatī -

Adverb -carvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria