Declension table of ?carvitavat

Deva

NeuterSingularDualPlural
Nominativecarvitavat carvitavantī carvitavatī carvitavanti
Vocativecarvitavat carvitavantī carvitavatī carvitavanti
Accusativecarvitavat carvitavantī carvitavatī carvitavanti
Instrumentalcarvitavatā carvitavadbhyām carvitavadbhiḥ
Dativecarvitavate carvitavadbhyām carvitavadbhyaḥ
Ablativecarvitavataḥ carvitavadbhyām carvitavadbhyaḥ
Genitivecarvitavataḥ carvitavatoḥ carvitavatām
Locativecarvitavati carvitavatoḥ carvitavatsu

Adverb -carvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria