Declension table of ?carvitavat

Deva

MasculineSingularDualPlural
Nominativecarvitavān carvitavantau carvitavantaḥ
Vocativecarvitavan carvitavantau carvitavantaḥ
Accusativecarvitavantam carvitavantau carvitavataḥ
Instrumentalcarvitavatā carvitavadbhyām carvitavadbhiḥ
Dativecarvitavate carvitavadbhyām carvitavadbhyaḥ
Ablativecarvitavataḥ carvitavadbhyām carvitavadbhyaḥ
Genitivecarvitavataḥ carvitavatoḥ carvitavatām
Locativecarvitavati carvitavatoḥ carvitavatsu

Compound carvitavat -

Adverb -carvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria