Declension table of carvitacarvaṇa

Deva

NeuterSingularDualPlural
Nominativecarvitacarvaṇam carvitacarvaṇe carvitacarvaṇāni
Vocativecarvitacarvaṇa carvitacarvaṇe carvitacarvaṇāni
Accusativecarvitacarvaṇam carvitacarvaṇe carvitacarvaṇāni
Instrumentalcarvitacarvaṇena carvitacarvaṇābhyām carvitacarvaṇaiḥ
Dativecarvitacarvaṇāya carvitacarvaṇābhyām carvitacarvaṇebhyaḥ
Ablativecarvitacarvaṇāt carvitacarvaṇābhyām carvitacarvaṇebhyaḥ
Genitivecarvitacarvaṇasya carvitacarvaṇayoḥ carvitacarvaṇānām
Locativecarvitacarvaṇe carvitacarvaṇayoḥ carvitacarvaṇeṣu

Compound carvitacarvaṇa -

Adverb -carvitacarvaṇam -carvitacarvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria