Declension table of carvita

Deva

NeuterSingularDualPlural
Nominativecarvitam carvite carvitāni
Vocativecarvita carvite carvitāni
Accusativecarvitam carvite carvitāni
Instrumentalcarvitena carvitābhyām carvitaiḥ
Dativecarvitāya carvitābhyām carvitebhyaḥ
Ablativecarvitāt carvitābhyām carvitebhyaḥ
Genitivecarvitasya carvitayoḥ carvitānām
Locativecarvite carvitayoḥ carviteṣu

Compound carvita -

Adverb -carvitam -carvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria