Declension table of ?carviṣyat

Deva

MasculineSingularDualPlural
Nominativecarviṣyan carviṣyantau carviṣyantaḥ
Vocativecarviṣyan carviṣyantau carviṣyantaḥ
Accusativecarviṣyantam carviṣyantau carviṣyataḥ
Instrumentalcarviṣyatā carviṣyadbhyām carviṣyadbhiḥ
Dativecarviṣyate carviṣyadbhyām carviṣyadbhyaḥ
Ablativecarviṣyataḥ carviṣyadbhyām carviṣyadbhyaḥ
Genitivecarviṣyataḥ carviṣyatoḥ carviṣyatām
Locativecarviṣyati carviṣyatoḥ carviṣyatsu

Compound carviṣyat -

Adverb -carviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria