सुबन्तावली ?चर्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचर्विष्यमाणः चर्विष्यमाणौ चर्विष्यमाणाः
सम्बोधनम्चर्विष्यमाण चर्विष्यमाणौ चर्विष्यमाणाः
द्वितीयाचर्विष्यमाणम् चर्विष्यमाणौ चर्विष्यमाणान्
तृतीयाचर्विष्यमाणेन चर्विष्यमाणाभ्याम् चर्विष्यमाणैः चर्विष्यमाणेभिः
चतुर्थीचर्विष्यमाणाय चर्विष्यमाणाभ्याम् चर्विष्यमाणेभ्यः
पञ्चमीचर्विष्यमाणात् चर्विष्यमाणाभ्याम् चर्विष्यमाणेभ्यः
षष्ठीचर्विष्यमाणस्य चर्विष्यमाणयोः चर्विष्यमाणानाम्
सप्तमीचर्विष्यमाणे चर्विष्यमाणयोः चर्विष्यमाणेषु

समास चर्विष्यमाण

अव्यय ॰चर्विष्यमाणम् ॰चर्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria