Declension table of ?carviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarviṣyamāṇaḥ carviṣyamāṇau carviṣyamāṇāḥ
Vocativecarviṣyamāṇa carviṣyamāṇau carviṣyamāṇāḥ
Accusativecarviṣyamāṇam carviṣyamāṇau carviṣyamāṇān
Instrumentalcarviṣyamāṇena carviṣyamāṇābhyām carviṣyamāṇaiḥ carviṣyamāṇebhiḥ
Dativecarviṣyamāṇāya carviṣyamāṇābhyām carviṣyamāṇebhyaḥ
Ablativecarviṣyamāṇāt carviṣyamāṇābhyām carviṣyamāṇebhyaḥ
Genitivecarviṣyamāṇasya carviṣyamāṇayoḥ carviṣyamāṇānām
Locativecarviṣyamāṇe carviṣyamāṇayoḥ carviṣyamāṇeṣu

Compound carviṣyamāṇa -

Adverb -carviṣyamāṇam -carviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria