Declension table of ?carvayitavyā

Deva

FeminineSingularDualPlural
Nominativecarvayitavyā carvayitavye carvayitavyāḥ
Vocativecarvayitavye carvayitavye carvayitavyāḥ
Accusativecarvayitavyām carvayitavye carvayitavyāḥ
Instrumentalcarvayitavyayā carvayitavyābhyām carvayitavyābhiḥ
Dativecarvayitavyāyai carvayitavyābhyām carvayitavyābhyaḥ
Ablativecarvayitavyāyāḥ carvayitavyābhyām carvayitavyābhyaḥ
Genitivecarvayitavyāyāḥ carvayitavyayoḥ carvayitavyānām
Locativecarvayitavyāyām carvayitavyayoḥ carvayitavyāsu

Adverb -carvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria