Declension table of ?carvayitavya

Deva

NeuterSingularDualPlural
Nominativecarvayitavyam carvayitavye carvayitavyāni
Vocativecarvayitavya carvayitavye carvayitavyāni
Accusativecarvayitavyam carvayitavye carvayitavyāni
Instrumentalcarvayitavyena carvayitavyābhyām carvayitavyaiḥ
Dativecarvayitavyāya carvayitavyābhyām carvayitavyebhyaḥ
Ablativecarvayitavyāt carvayitavyābhyām carvayitavyebhyaḥ
Genitivecarvayitavyasya carvayitavyayoḥ carvayitavyānām
Locativecarvayitavye carvayitavyayoḥ carvayitavyeṣu

Compound carvayitavya -

Adverb -carvayitavyam -carvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria