Declension table of ?carvayitavya

Deva

MasculineSingularDualPlural
Nominativecarvayitavyaḥ carvayitavyau carvayitavyāḥ
Vocativecarvayitavya carvayitavyau carvayitavyāḥ
Accusativecarvayitavyam carvayitavyau carvayitavyān
Instrumentalcarvayitavyena carvayitavyābhyām carvayitavyaiḥ carvayitavyebhiḥ
Dativecarvayitavyāya carvayitavyābhyām carvayitavyebhyaḥ
Ablativecarvayitavyāt carvayitavyābhyām carvayitavyebhyaḥ
Genitivecarvayitavyasya carvayitavyayoḥ carvayitavyānām
Locativecarvayitavye carvayitavyayoḥ carvayitavyeṣu

Compound carvayitavya -

Adverb -carvayitavyam -carvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria