Declension table of ?carvayiṣyat

Deva

NeuterSingularDualPlural
Nominativecarvayiṣyat carvayiṣyantī carvayiṣyatī carvayiṣyanti
Vocativecarvayiṣyat carvayiṣyantī carvayiṣyatī carvayiṣyanti
Accusativecarvayiṣyat carvayiṣyantī carvayiṣyatī carvayiṣyanti
Instrumentalcarvayiṣyatā carvayiṣyadbhyām carvayiṣyadbhiḥ
Dativecarvayiṣyate carvayiṣyadbhyām carvayiṣyadbhyaḥ
Ablativecarvayiṣyataḥ carvayiṣyadbhyām carvayiṣyadbhyaḥ
Genitivecarvayiṣyataḥ carvayiṣyatoḥ carvayiṣyatām
Locativecarvayiṣyati carvayiṣyatoḥ carvayiṣyatsu

Adverb -carvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria