Declension table of ?carvayiṣyat

Deva

MasculineSingularDualPlural
Nominativecarvayiṣyan carvayiṣyantau carvayiṣyantaḥ
Vocativecarvayiṣyan carvayiṣyantau carvayiṣyantaḥ
Accusativecarvayiṣyantam carvayiṣyantau carvayiṣyataḥ
Instrumentalcarvayiṣyatā carvayiṣyadbhyām carvayiṣyadbhiḥ
Dativecarvayiṣyate carvayiṣyadbhyām carvayiṣyadbhyaḥ
Ablativecarvayiṣyataḥ carvayiṣyadbhyām carvayiṣyadbhyaḥ
Genitivecarvayiṣyataḥ carvayiṣyatoḥ carvayiṣyatām
Locativecarvayiṣyati carvayiṣyatoḥ carvayiṣyatsu

Compound carvayiṣyat -

Adverb -carvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria