Declension table of ?carvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarvayiṣyamāṇā carvayiṣyamāṇe carvayiṣyamāṇāḥ
Vocativecarvayiṣyamāṇe carvayiṣyamāṇe carvayiṣyamāṇāḥ
Accusativecarvayiṣyamāṇām carvayiṣyamāṇe carvayiṣyamāṇāḥ
Instrumentalcarvayiṣyamāṇayā carvayiṣyamāṇābhyām carvayiṣyamāṇābhiḥ
Dativecarvayiṣyamāṇāyai carvayiṣyamāṇābhyām carvayiṣyamāṇābhyaḥ
Ablativecarvayiṣyamāṇāyāḥ carvayiṣyamāṇābhyām carvayiṣyamāṇābhyaḥ
Genitivecarvayiṣyamāṇāyāḥ carvayiṣyamāṇayoḥ carvayiṣyamāṇānām
Locativecarvayiṣyamāṇāyām carvayiṣyamāṇayoḥ carvayiṣyamāṇāsu

Adverb -carvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria