Declension table of ?carvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarvayiṣyamāṇam carvayiṣyamāṇe carvayiṣyamāṇāni
Vocativecarvayiṣyamāṇa carvayiṣyamāṇe carvayiṣyamāṇāni
Accusativecarvayiṣyamāṇam carvayiṣyamāṇe carvayiṣyamāṇāni
Instrumentalcarvayiṣyamāṇena carvayiṣyamāṇābhyām carvayiṣyamāṇaiḥ
Dativecarvayiṣyamāṇāya carvayiṣyamāṇābhyām carvayiṣyamāṇebhyaḥ
Ablativecarvayiṣyamāṇāt carvayiṣyamāṇābhyām carvayiṣyamāṇebhyaḥ
Genitivecarvayiṣyamāṇasya carvayiṣyamāṇayoḥ carvayiṣyamāṇānām
Locativecarvayiṣyamāṇe carvayiṣyamāṇayoḥ carvayiṣyamāṇeṣu

Compound carvayiṣyamāṇa -

Adverb -carvayiṣyamāṇam -carvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria