Declension table of ?carvayantī

Deva

FeminineSingularDualPlural
Nominativecarvayantī carvayantyau carvayantyaḥ
Vocativecarvayanti carvayantyau carvayantyaḥ
Accusativecarvayantīm carvayantyau carvayantīḥ
Instrumentalcarvayantyā carvayantībhyām carvayantībhiḥ
Dativecarvayantyai carvayantībhyām carvayantībhyaḥ
Ablativecarvayantyāḥ carvayantībhyām carvayantībhyaḥ
Genitivecarvayantyāḥ carvayantyoḥ carvayantīnām
Locativecarvayantyām carvayantyoḥ carvayantīṣu

Compound carvayanti - carvayantī -

Adverb -carvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria