Declension table of ?carvayamāṇa

Deva

NeuterSingularDualPlural
Nominativecarvayamāṇam carvayamāṇe carvayamāṇāni
Vocativecarvayamāṇa carvayamāṇe carvayamāṇāni
Accusativecarvayamāṇam carvayamāṇe carvayamāṇāni
Instrumentalcarvayamāṇena carvayamāṇābhyām carvayamāṇaiḥ
Dativecarvayamāṇāya carvayamāṇābhyām carvayamāṇebhyaḥ
Ablativecarvayamāṇāt carvayamāṇābhyām carvayamāṇebhyaḥ
Genitivecarvayamāṇasya carvayamāṇayoḥ carvayamāṇānām
Locativecarvayamāṇe carvayamāṇayoḥ carvayamāṇeṣu

Compound carvayamāṇa -

Adverb -carvayamāṇam -carvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria