Declension table of ?carvayamāṇa

Deva

MasculineSingularDualPlural
Nominativecarvayamāṇaḥ carvayamāṇau carvayamāṇāḥ
Vocativecarvayamāṇa carvayamāṇau carvayamāṇāḥ
Accusativecarvayamāṇam carvayamāṇau carvayamāṇān
Instrumentalcarvayamāṇena carvayamāṇābhyām carvayamāṇaiḥ carvayamāṇebhiḥ
Dativecarvayamāṇāya carvayamāṇābhyām carvayamāṇebhyaḥ
Ablativecarvayamāṇāt carvayamāṇābhyām carvayamāṇebhyaḥ
Genitivecarvayamāṇasya carvayamāṇayoḥ carvayamāṇānām
Locativecarvayamāṇe carvayamāṇayoḥ carvayamāṇeṣu

Compound carvayamāṇa -

Adverb -carvayamāṇam -carvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria