Declension table of ?carvantī

Deva

FeminineSingularDualPlural
Nominativecarvantī carvantyau carvantyaḥ
Vocativecarvanti carvantyau carvantyaḥ
Accusativecarvantīm carvantyau carvantīḥ
Instrumentalcarvantyā carvantībhyām carvantībhiḥ
Dativecarvantyai carvantībhyām carvantībhyaḥ
Ablativecarvantyāḥ carvantībhyām carvantībhyaḥ
Genitivecarvantyāḥ carvantyoḥ carvantīnām
Locativecarvantyām carvantyoḥ carvantīṣu

Compound carvanti - carvantī -

Adverb -carvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria