Declension table of ?carvamāṇā

Deva

FeminineSingularDualPlural
Nominativecarvamāṇā carvamāṇe carvamāṇāḥ
Vocativecarvamāṇe carvamāṇe carvamāṇāḥ
Accusativecarvamāṇām carvamāṇe carvamāṇāḥ
Instrumentalcarvamāṇayā carvamāṇābhyām carvamāṇābhiḥ
Dativecarvamāṇāyai carvamāṇābhyām carvamāṇābhyaḥ
Ablativecarvamāṇāyāḥ carvamāṇābhyām carvamāṇābhyaḥ
Genitivecarvamāṇāyāḥ carvamāṇayoḥ carvamāṇānām
Locativecarvamāṇāyām carvamāṇayoḥ carvamāṇāsu

Adverb -carvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria