Declension table of ?carvamāṇa

Deva

MasculineSingularDualPlural
Nominativecarvamāṇaḥ carvamāṇau carvamāṇāḥ
Vocativecarvamāṇa carvamāṇau carvamāṇāḥ
Accusativecarvamāṇam carvamāṇau carvamāṇān
Instrumentalcarvamāṇena carvamāṇābhyām carvamāṇaiḥ carvamāṇebhiḥ
Dativecarvamāṇāya carvamāṇābhyām carvamāṇebhyaḥ
Ablativecarvamāṇāt carvamāṇābhyām carvamāṇebhyaḥ
Genitivecarvamāṇasya carvamāṇayoḥ carvamāṇānām
Locativecarvamāṇe carvamāṇayoḥ carvamāṇeṣu

Compound carvamāṇa -

Adverb -carvamāṇam -carvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria