Declension table of ?carvaṇīya

Deva

NeuterSingularDualPlural
Nominativecarvaṇīyam carvaṇīye carvaṇīyāni
Vocativecarvaṇīya carvaṇīye carvaṇīyāni
Accusativecarvaṇīyam carvaṇīye carvaṇīyāni
Instrumentalcarvaṇīyena carvaṇīyābhyām carvaṇīyaiḥ
Dativecarvaṇīyāya carvaṇīyābhyām carvaṇīyebhyaḥ
Ablativecarvaṇīyāt carvaṇīyābhyām carvaṇīyebhyaḥ
Genitivecarvaṇīyasya carvaṇīyayoḥ carvaṇīyānām
Locativecarvaṇīye carvaṇīyayoḥ carvaṇīyeṣu

Compound carvaṇīya -

Adverb -carvaṇīyam -carvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria