Declension table of carvaṇaka

Deva

NeuterSingularDualPlural
Nominativecarvaṇakam carvaṇake carvaṇakāni
Vocativecarvaṇaka carvaṇake carvaṇakāni
Accusativecarvaṇakam carvaṇake carvaṇakāni
Instrumentalcarvaṇakena carvaṇakābhyām carvaṇakaiḥ
Dativecarvaṇakāya carvaṇakābhyām carvaṇakebhyaḥ
Ablativecarvaṇakāt carvaṇakābhyām carvaṇakebhyaḥ
Genitivecarvaṇakasya carvaṇakayoḥ carvaṇakānām
Locativecarvaṇake carvaṇakayoḥ carvaṇakeṣu

Compound carvaṇaka -

Adverb -carvaṇakam -carvaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria