सुबन्तावली चर्वणक

Roma

पुमान्एकद्विबहु
प्रथमाचर्वणकः चर्वणकौ चर्वणकाः
सम्बोधनम्चर्वणक चर्वणकौ चर्वणकाः
द्वितीयाचर्वणकम् चर्वणकौ चर्वणकान्
तृतीयाचर्वणकेन चर्वणकाभ्याम् चर्वणकैः चर्वणकेभिः
चतुर्थीचर्वणकाय चर्वणकाभ्याम् चर्वणकेभ्यः
पञ्चमीचर्वणकात् चर्वणकाभ्याम् चर्वणकेभ्यः
षष्ठीचर्वणकस्य चर्वणकयोः चर्वणकानाम्
सप्तमीचर्वणके चर्वणकयोः चर्वणकेषु

समास चर्वणक

अव्यय ॰चर्वणकम् ॰चर्वणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria