सुबन्तावली
चरु
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
चरुः
चरू
चरवः
सम्बोधनम्
चरो
चरू
चरवः
द्वितीया
चरुम्
चरू
चरून्
तृतीया
चरुणा
चरुभ्याम्
चरुभिः
चतुर्थी
चरवे
चरुभ्याम्
चरुभ्यः
पञ्चमी
चरोः
चरुभ्याम्
चरुभ्यः
षष्ठी
चरोः
चर्वोः
चरूणाम्
सप्तमी
चरौ
चर्वोः
चरुषु
समास
चरु
॰
अव्यय
॰चरु
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024