Declension table of ?carpyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarpyamāṇā carpyamāṇe carpyamāṇāḥ
Vocativecarpyamāṇe carpyamāṇe carpyamāṇāḥ
Accusativecarpyamāṇām carpyamāṇe carpyamāṇāḥ
Instrumentalcarpyamāṇayā carpyamāṇābhyām carpyamāṇābhiḥ
Dativecarpyamāṇāyai carpyamāṇābhyām carpyamāṇābhyaḥ
Ablativecarpyamāṇāyāḥ carpyamāṇābhyām carpyamāṇābhyaḥ
Genitivecarpyamāṇāyāḥ carpyamāṇayoḥ carpyamāṇānām
Locativecarpyamāṇāyām carpyamāṇayoḥ carpyamāṇāsu

Adverb -carpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria