Declension table of ?carpyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarpyamāṇam carpyamāṇe carpyamāṇāni
Vocativecarpyamāṇa carpyamāṇe carpyamāṇāni
Accusativecarpyamāṇam carpyamāṇe carpyamāṇāni
Instrumentalcarpyamāṇena carpyamāṇābhyām carpyamāṇaiḥ
Dativecarpyamāṇāya carpyamāṇābhyām carpyamāṇebhyaḥ
Ablativecarpyamāṇāt carpyamāṇābhyām carpyamāṇebhyaḥ
Genitivecarpyamāṇasya carpyamāṇayoḥ carpyamāṇānām
Locativecarpyamāṇe carpyamāṇayoḥ carpyamāṇeṣu

Compound carpyamāṇa -

Adverb -carpyamāṇam -carpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria