Declension table of ?carpyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarpyamāṇaḥ carpyamāṇau carpyamāṇāḥ
Vocativecarpyamāṇa carpyamāṇau carpyamāṇāḥ
Accusativecarpyamāṇam carpyamāṇau carpyamāṇān
Instrumentalcarpyamāṇena carpyamāṇābhyām carpyamāṇaiḥ carpyamāṇebhiḥ
Dativecarpyamāṇāya carpyamāṇābhyām carpyamāṇebhyaḥ
Ablativecarpyamāṇāt carpyamāṇābhyām carpyamāṇebhyaḥ
Genitivecarpyamāṇasya carpyamāṇayoḥ carpyamāṇānām
Locativecarpyamāṇe carpyamāṇayoḥ carpyamāṇeṣu

Compound carpyamāṇa -

Adverb -carpyamāṇam -carpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria