सुबन्तावली ?चर्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचर्पिष्यमाणः चर्पिष्यमाणौ चर्पिष्यमाणाः
सम्बोधनम्चर्पिष्यमाण चर्पिष्यमाणौ चर्पिष्यमाणाः
द्वितीयाचर्पिष्यमाणम् चर्पिष्यमाणौ चर्पिष्यमाणान्
तृतीयाचर्पिष्यमाणेन चर्पिष्यमाणाभ्याम् चर्पिष्यमाणैः चर्पिष्यमाणेभिः
चतुर्थीचर्पिष्यमाणाय चर्पिष्यमाणाभ्याम् चर्पिष्यमाणेभ्यः
पञ्चमीचर्पिष्यमाणात् चर्पिष्यमाणाभ्याम् चर्पिष्यमाणेभ्यः
षष्ठीचर्पिष्यमाणस्य चर्पिष्यमाणयोः चर्पिष्यमाणानाम्
सप्तमीचर्पिष्यमाणे चर्पिष्यमाणयोः चर्पिष्यमाणेषु

समास चर्पिष्यमाण

अव्यय ॰चर्पिष्यमाणम् ॰चर्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria