Declension table of ?carpayitavya

Deva

NeuterSingularDualPlural
Nominativecarpayitavyam carpayitavye carpayitavyāni
Vocativecarpayitavya carpayitavye carpayitavyāni
Accusativecarpayitavyam carpayitavye carpayitavyāni
Instrumentalcarpayitavyena carpayitavyābhyām carpayitavyaiḥ
Dativecarpayitavyāya carpayitavyābhyām carpayitavyebhyaḥ
Ablativecarpayitavyāt carpayitavyābhyām carpayitavyebhyaḥ
Genitivecarpayitavyasya carpayitavyayoḥ carpayitavyānām
Locativecarpayitavye carpayitavyayoḥ carpayitavyeṣu

Compound carpayitavya -

Adverb -carpayitavyam -carpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria