Declension table of ?carpayitavya

Deva

MasculineSingularDualPlural
Nominativecarpayitavyaḥ carpayitavyau carpayitavyāḥ
Vocativecarpayitavya carpayitavyau carpayitavyāḥ
Accusativecarpayitavyam carpayitavyau carpayitavyān
Instrumentalcarpayitavyena carpayitavyābhyām carpayitavyaiḥ carpayitavyebhiḥ
Dativecarpayitavyāya carpayitavyābhyām carpayitavyebhyaḥ
Ablativecarpayitavyāt carpayitavyābhyām carpayitavyebhyaḥ
Genitivecarpayitavyasya carpayitavyayoḥ carpayitavyānām
Locativecarpayitavye carpayitavyayoḥ carpayitavyeṣu

Compound carpayitavya -

Adverb -carpayitavyam -carpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria