Declension table of ?carpayiṣyat

Deva

MasculineSingularDualPlural
Nominativecarpayiṣyan carpayiṣyantau carpayiṣyantaḥ
Vocativecarpayiṣyan carpayiṣyantau carpayiṣyantaḥ
Accusativecarpayiṣyantam carpayiṣyantau carpayiṣyataḥ
Instrumentalcarpayiṣyatā carpayiṣyadbhyām carpayiṣyadbhiḥ
Dativecarpayiṣyate carpayiṣyadbhyām carpayiṣyadbhyaḥ
Ablativecarpayiṣyataḥ carpayiṣyadbhyām carpayiṣyadbhyaḥ
Genitivecarpayiṣyataḥ carpayiṣyatoḥ carpayiṣyatām
Locativecarpayiṣyati carpayiṣyatoḥ carpayiṣyatsu

Compound carpayiṣyat -

Adverb -carpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria