Declension table of ?carpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarpayiṣyamāṇā carpayiṣyamāṇe carpayiṣyamāṇāḥ
Vocativecarpayiṣyamāṇe carpayiṣyamāṇe carpayiṣyamāṇāḥ
Accusativecarpayiṣyamāṇām carpayiṣyamāṇe carpayiṣyamāṇāḥ
Instrumentalcarpayiṣyamāṇayā carpayiṣyamāṇābhyām carpayiṣyamāṇābhiḥ
Dativecarpayiṣyamāṇāyai carpayiṣyamāṇābhyām carpayiṣyamāṇābhyaḥ
Ablativecarpayiṣyamāṇāyāḥ carpayiṣyamāṇābhyām carpayiṣyamāṇābhyaḥ
Genitivecarpayiṣyamāṇāyāḥ carpayiṣyamāṇayoḥ carpayiṣyamāṇānām
Locativecarpayiṣyamāṇāyām carpayiṣyamāṇayoḥ carpayiṣyamāṇāsu

Adverb -carpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria