Declension table of ?carpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarpayiṣyamāṇam carpayiṣyamāṇe carpayiṣyamāṇāni
Vocativecarpayiṣyamāṇa carpayiṣyamāṇe carpayiṣyamāṇāni
Accusativecarpayiṣyamāṇam carpayiṣyamāṇe carpayiṣyamāṇāni
Instrumentalcarpayiṣyamāṇena carpayiṣyamāṇābhyām carpayiṣyamāṇaiḥ
Dativecarpayiṣyamāṇāya carpayiṣyamāṇābhyām carpayiṣyamāṇebhyaḥ
Ablativecarpayiṣyamāṇāt carpayiṣyamāṇābhyām carpayiṣyamāṇebhyaḥ
Genitivecarpayiṣyamāṇasya carpayiṣyamāṇayoḥ carpayiṣyamāṇānām
Locativecarpayiṣyamāṇe carpayiṣyamāṇayoḥ carpayiṣyamāṇeṣu

Compound carpayiṣyamāṇa -

Adverb -carpayiṣyamāṇam -carpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria