Declension table of ?carpayamāṇa

Deva

MasculineSingularDualPlural
Nominativecarpayamāṇaḥ carpayamāṇau carpayamāṇāḥ
Vocativecarpayamāṇa carpayamāṇau carpayamāṇāḥ
Accusativecarpayamāṇam carpayamāṇau carpayamāṇān
Instrumentalcarpayamāṇena carpayamāṇābhyām carpayamāṇaiḥ carpayamāṇebhiḥ
Dativecarpayamāṇāya carpayamāṇābhyām carpayamāṇebhyaḥ
Ablativecarpayamāṇāt carpayamāṇābhyām carpayamāṇebhyaḥ
Genitivecarpayamāṇasya carpayamāṇayoḥ carpayamāṇānām
Locativecarpayamāṇe carpayamāṇayoḥ carpayamāṇeṣu

Compound carpayamāṇa -

Adverb -carpayamāṇam -carpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria